• ravilaa56@gmail.com
  • 9447296856

— Chapter 2

— Chapter 2

साङ्‌ख्य योग
सञ्जय उवाच :
१. तम तथा कृपया आविष्टम्‌ अश्रुपूर्णा आकुल ईक्षणम्‌ ,
विषीदंतम्‌ इदम वाक्यम्‌ उवाच मधुसूधनः ॥

Sanjaya uvacha :

To him that was in a state of pathos,
tear filled, despondent and agitated,
grief stricken too,
these words Krishna spoke
:
श्री भगवान्‌ उवाच :
२. कुतः त्वा कश्मलम्‌ इदम्‌ विषमे सम्‌ उपस्थितम्‌ ,
अनार्य जुष्टम्‌ अस्वर्ग्यम्‌ अकीर्तिकरम्‌ अर्जुन ॥
३. क्लैब्यम्‌ मा स्म गमः पार्थ न एतत त्त्वयि उपपद्यते ,
क्षुद्रम हृद्य दौर्बल्यम्‌ त्यक्त्वा उत्तिष्ठ परंतप ॥

Sri Bhagavan :

Wherefrom thus your dejection ?
wherefrom this sorrow settle upon you ?
befitting not an Aryan,
un-heavenly and disgraceful, O Arjuna !

Yield not to impotence, Arjuna,
for, it befits you not.
shed the weakness of a lowly heart,
and arise, O scorcher of the foes !

अर्जुन उवाच :

४. कथं भीष्मं अहं सङ्ख्ये द्रोणं च मधुसूदन ,
इषुभिः प्रति योत्स्यामि पूजार्हौ अरिसूदन ॥

Could I in this battle, O Krishna,
O slayer of enemies !
counter the arrows of Bheeshma and Drona, who in veneration should be held

५. गुरून्‌ हत्वा हि महानुभावान्‌
श्रेयो भोक्तुम्‌ भैक्ष्यम अपि इह लोके,
हत्वा अर्थ कामान्‌ तु गुरूनिः एव
भुञ्जीय भोगान्‌ रुधिर प्रदिग्धान्‌ ॥

Slaying these teachers, noble and venerable ?
better still on beggary live.
for wealth and indulgence, should these masters be slain ?
with (their) blood my enjoyments shall be stained

६. न च एतत विद्मः कतरत्‍ नो गरीयो
यत्‍ वा जयेम यदि वा नो जयेयुः ,
यान एव हत्वा न जिजीविषामः
तेः अवस्थिताः प्रमुखे धार्तराष्ट्राः ॥

Of the two, I know not the better,
to conquer or let be conquered ?
slaying whom I desire not to live,
there they, before us, are arrayed.

७. कार्पण्य दोषः उपहता स्वभावः,
पृच्छामि त्वाम्‌ धर्मसम्मूढ़चेताः ।
यत्‌ श्रेयः स्यात्‌ निश्चितम्‌ ब्रूहि तन्मे,
शिष्यः ते अहम्‌ शाधि मां त्वाम्‌ प्रपन्नम्‌ ॥

Inflicted by this weakness of spirit,
on the cross-roads of Dharma, I beseech you
tell me with certainty, that which is better;
I, your disciple, seek refuge in you.

८ न हि प्रपश्यामि मम आपनुद्याद्‌ ,
यत शोकम उतशोषणम्‌ इंद्रीयाणाम्‌ ।
अवाप्य भूमौ असप्त्नम रुद्धम्‌ ,
राज्य्म्‌ सुराणाम अपि च आधिपत्यम्‌ ॥

I see not an end to this sorrow,
that wilts my senses within –
not through unrivalled prosperity, or wealth,
or if the kingdoms of Gods my empire make

संञ्जय उवच Sanjaya uvacha :

९. एवं उक्त्वा हृषीकेशम गूडाकेशः परंतपः ।
न योत्स्य इति गोविंदम्‌ उक्त्वा तुष्ठीम्‌ ब भूव ह ॥

Having thus spoken to Krishna,
Arjuna, the scorcher of enemies,
to Krishna said, “ I shall not fight”
and indeed into silence he went.

१०. तम उवाच हृषीकेशः प्रहसन्निव भारत ,
सेनयोः उभयोः मध्ये विषीदंतम इदम वचः ॥

To him Krishna spoke,
as with a smile, O Bharata ;
in the midst of the two armies,
to the despondent these words he said

श्री भगवान उवाच Sri Bhagavan

११. अशोच्यान अन्वशोचः त्वम प्रज्ञावादाम च भाषसे ।
गतासून अगतासूनः च न अनुशोचंति पण्डिताः ॥

You grieve for those that need it not;
with scholarly wisdom, yet you speak;
they that are gone by, they that remain too,
the wise grieve not over them.

१२. न तु एव अहम्‌ जातु न असम्‌ न त्वम्‌ न इमे जनधिपाः ।
न च एव न भविष्यामः सर्वे वयम्‌ अतः परम्‌ ॥

Indeed, nor was I at any time,
non-existent; nor you, nor these rulers too ;
neither shall we cease to be –
all of us – hereafter too.

१३. देहिनः अस्मिन यथा देहे कौमारम यौवनम जरा ।
तथा देहांतरा प्राप्तिः धीरः तत्र न मुह्यति ॥

The Soul within this body,
through childhood, youth and aging pass,
and later it seeks another one too,
this fact disturbs not an intelligent man.

१४. मात्रा स्पर्शाः तु कौंतेया शीतोष्णसुखदुखदाः ।
आगम अपायिनः अनित्याः तान तितिक्षस्व भरत ॥

But contacts with the sensuous,
produce cold and heat and joy and sorrow,
these do come and these do pass,
their impermanence, O Arjuna, endure.

१५. यम हि न व्यथयन्ति एते पुरुषः पुरुषर्षभ ।
सम दुख सुखम धीरम सः अमृतत्वाय कल्पते ॥

Him these afflict not, Arjuna,
to whom sorrow and joy seem alike ;
the man who thus has braved these,
to immortality destined is he.

१६. न असतो विद्यते भावः न अभवः विद्यते सतः ।
उभयोः अपि दृष्टो अन्तः तु अनयोः तत्त्व दर्शिभिः ॥

The unreal can not be,
while the real has to be;
between the two, the distinction is seen
by those that have realised the truth.

१७. अविनाशि तु तत विद्धि येन सर्वम इदम ततम ।
विनाशम अव्ययस्य अस्य न कश्चित कर्तुम अर्हति ॥

Indestructible, know It to be,
which all these are pervaded by;
destruction of this imperishable ?
none is so capable to accomplish.

१८. अन्तवन्त इमे देहा नित्यस उक्ताः शरीरिणः ।
अनाशिनः अप्रमेयस्य तस्मात युध्यस्व भारत ॥

To a finality these bodies go,
but eternal, the embodied is said to be;
indestructible and incomprehensible This is;
fight, O Arjuna, therefore.

१९. य एनं वेत्ति हन्तारं यः च एनं वेत्ति हतं ।
उभौ तौ न विजानीतो न अयं हन्ति न हन्यते ॥

He that regards It the slayer,
and he that regards It slain,
both comprehend It not –
for It slays not nor is it slain.

२०. न जायते मृयते वा कदचित , न अयम भूत्वा भविता वा न भूयः ।
अजः नित्यः शाश्वतः अयं, पुराणः न हन्यते हन्यमाने शरीरे ॥

Neither ever born, nor dying,
neither was It , is, nor will be;
unborn, enduring, eternal and ancient,
It is not slain though the body is.

२१. वेद अविनाशिनम्‌ नित्यम्‌ य एनम्‌ अजम्‌ अव्ययम्‌ ।
कथम्‌ सः पुरुषः पार्थ कम्‌ घातयति हन्ति कम्‌ ॥

He that knows This to be
indestructible, ever, unborn and imperishable,
how can such a man, O Arjuna !
whom can he kill or cause destruction to ?

२२. वसांसि जीर्णानि यथा विहाय
नवानि ग़ृह्णाति नरः अपराणि
तथा शरीराणि विहाय जीर्ण
अन्यानि संयाति नवानि देही ॥

With the discarding of worn out clothes,
men do buy other new ones;
so too discarding worn out bodies,
The Soul settles in other new ones.

२३. न एनम्‌ छिंन्दन्ति शस्त्राणि न एनम्‌ दहति पावकः
न च एनम क्लेदयन्ति आपः न शोषयति मारुतः ॥

Weapons cleave It not,
nor fire scorch It;
water moistens It not,
nor the wind dry It.

२४. अच्छेद्यः अयम्‌ अदाह्यः अयम अक्लेद्यः अशोष्य एव च
नित्यः सर्वगतः स्थाणुः अचलः अयम्‌ सनातनः ॥

Cleavable That is not; nor combustible,
neither moistened nor dried That can be;
eternal, all pervading, stable,
immovable That is, and, ancient too.

२५. अव्यक्तः अयम अचिन्त्यः अयम्‌ अविकार्यः अयम उच्यते
तस्मात्‌ एवम विदित्वा एनम्‌ न अनुशोचितुम अर्हसि ॥

Unmanifest and unimaginable, That is,
immutable That is said to be;
having known It thus,
it befits you not to grieve.

२६. अथ च एनम्‌ नित्यजातम्‌ नित्यम्‌ वा मन्यसे मृत्म्‌
तथा अपि त्वम्‌ महाबाहो न एवम शोचितुम अर्हसि ॥

So too, It is regarded ever born,
ever dying too;
therefore too, O Arjuna,
it befits you not to grieve over That.

२७. जातस्य हि ध्रुवः मृत्युः ध्रुवम्‌ जन्म मृतस्य च
तस्मत अपरिहर्ये अर्थे न त्वम्‌ शोचितुम अर्हसि ॥

Death is a certainty of the born,
and birth, of the dead;
thus, over the inevitable,
it befits you not to grieve.

२८. अव्यक्त आदि इनि भूतानि व्यक्त मध्यानि भारत
अव्यक्त निधनानि एव तत्र का परिदेवना ॥

Unmanifest though the beings in the beginning be,
manifest themselves in between;
again unmanifest in the end they become,
why then grieve over these.

२९. आश्चर्यवत्‌ पश्यति कश्चित्‌ एनम्‌
आश्चर्यवत्‌ वदति तथा एव च अन्यः ।
आश्चर्यवत्‌ च एनम्‌ अन्यः शृणोति
श्रुत्वा अपि एनम्‌ वेद न च एव कश्चित्‌ ॥

Some look upon It with wonder,
others with wonder talk of It,
others still, with wonder, hear of It,
familiar though, there is none that know of It.

३०. देही नित्यम्‌ अवध्यः अयम्‌ देहे सर्वस्य भारत ।
तस्मात्‌ सर्वाणि भूतनि न त्वम्‌ शोचितुम्‌ अर्हसि ॥

It forever resides in the body,
in the body of all, O Arjuna,
in all the creatures;
it does not therefore behove you to grieve.

३१. स्वधर्मम्‌ अपि च आवेक्ष्य न विकम्पितुम्‌ अर्हसि ।
धर्म्यात्‌ हि युद्धात्‌ श्रेयः अन्यत्‌ क्षत्रियस्य न विद्यते ॥

Upon your callings do focus,
it does not merit to falter there;
superior to a righteous war,
none there is for a Kshatriya.

३२. यदृच्छया च उपपन्नम्‌ स्वर्गद्वारम्‌ अपावृतम्‌ ।
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम्‌ ईदृशम्‌ ॥

As if by a chance it has come,
the doors of heaven have opened up,
fortunate is that Kshatriya, O Arjuna,
that gets to fight a battle as this.

३३. अथ चेत त्वम्‌ इमं धर्म्यं सङ्ग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिं च हित्वा पापम्‌ अवाप्स्यसि ॥

In this righteous battle therefore,
you do not engage, but cast aside
the call of duty, and glory,
you shall just attract a sin.

३४. अकीर्तिं च अपि भूतानि कथयिष्यन्ति ते अव्ययाम्‌ ।
सम्भावितस्य च अकीर्तिः मरणात्‌ अतिरिच्यते ॥

And, of your ignominy, too,
the world shall ever talk of :
for the one that has been honoured,
ignominy is a greater degradation than death

३५. भयात्‌ रणात्‌ उपरतं मंस्यन्ते त्वाम्‌ महारथाः ।
येषाम्‌ च त्वम्‌ बहुमतो भूत्वा यास्यसि लाघवम्‌ ॥

“From fear you fled the battle field”,
they would so regard the mighty armed;
and, those who with greatness held (you),
would scoff at you with ease.

३६. अवाच्य वादान्‌ च बहून्‌ वदिष्यन्ति तव अहिताः ।
निन्द्न्तः तव सामर्थ्यं ततः दुखतरम्‌ किम्‌ ॥

And many an unspeakable word,
would your enemies talk ;
and, your abilities to ridicule cast;
what greater pain than this can be ?

३७. हतः वा प्राप्स्यसि स्वर्गम्‌ जित्वा वा भोक्ष्यसे महीम्‌ ।
तस्मात्‌ उत्तिष्ठ कौन्तेययुद्धाय कृत निश्चयः ॥

If slain, you shall attain the Heavens,
in victory you enjoy this earth,
therefore arise, O Arjuna !,
with the determination to fight.

३८. सुखदुःखे समे कृत्वा लाभ-अलाभौ जय-अजयौ ।
ततः युद्धाय युज्यस्व न एवम्‌ पापम्‌ अवाप्स्यसि ॥

Joy and sorrow well balanced,
so too, gain and loss and victory and defeat;
thereupon for the sake of this war, engage,
for you shall not incur sin thereby.

३९. एषा ते अभिहिता साङ्ख्ये बुद्धिः योगे तु इमाम्‌ शृणु ।
बुद्धया युक्तः यया पार्थ कर्मा बन्धं प्रहास्यसि ॥

To you this knowledge on Sankhya thus imparted,
further on this Yoga must you listen to,
he that’s possessed by this knowledge,
him the call of duty does not shackle.

४०. न इह अभिक्रम नाशः अस्ति प्रत्यवायः न विद्यते ।
स्वल्पम्‌ अपि अस्य धर्मस्य त्रायते महतः भयात्‌ ॥

In such a venture, loss does not follow,
nor, results to the contrary ensue;
of this Dharma, indeed, a little practice,
wards off gripping fears from you.

४१. व्यवसायात्मिका बुधि: एका इह कुरुनन्दन ।
बहुशाखा हि अनन्ताः च बुद्धयः अव्यवसायिनाम्‌ ॥

Of the resolute, O darling of the Kurus,
focussed are the thoughts that be,
ramified indeed, and endless too,
flow the thoughts of an irresolute soul.

४२. याम्‌ इमाम्‌ पुषिताम्‌ वाचम्‌ प्रवदन्ति अविपश्चितः ।
वेद-वाद-रताः पार्थ न अन्यत्‌ अस्ति इति वादिनः ॥

Speeches as flowery as these,
the unerudite keep uttering;
revelling in oratory on Vedas, O Arjuna,
“nothing else is”, maintain these advocates.

४३. कामात्मानः स्वर्गपरा जन्म-कर्म-फल-प्रदाम्‌ ।
क्रियाविशेष बहुलाम्‌ भोग ऐश्वर्यगतिं प्रति ॥

Their souls drenched in desire, Heavens their goal,
new births they promise to ensue from rituals;
many a ritual do they prescribe,
to lead us towards pleasures and prosperity.

४४. भोग ऐश्वर्य प्रसक्तानाम्‌ तया अपहृत-चेतसाम्‌ ।
व्यवसाय-आत्मिका-बुद्धिः समाधौ न विधीयते ॥

Pleasures and prosperity they lay stress on;
and lured by such speech,
to resolute thoughts or to perfection ,
does such a mind proceed.

४५. त्रैगुण्य-विषया वेदा निःत्रैगुण्य भव अर्जुन ।
निःद्वन्द्वो नित्यसत्त्वस्थो निःयोगक्षेम आत्मवान्‌ ॥

Knowing well the three attributes of mankind,
go beyond these attributes, Arjuna;
beyond conflicting dualism and ever in a Satwic state,
beyond acquisitions and preservation, dwell in the Self.

४६. यावान्‌ अर्थ उदपाने सर्वतः सम्प्लुतः उदके ।
तावान्‌ सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥

Of what relevance a small pond,
where waters flood around;
just as much all the Vedas,
to a Brahman that’s known the Self.

४७. कर्मणि एव अधिकारः ते मा फलेषु कदाचन ।
मा कर्म-फल–हेतुः भूः मा ते सङ्गः अस्तु अकर्मणि ॥

Upon one’s actions one does have control,
not upon the outcomes thereof;
strive not with a motive for the outcomes,
nor

to inaction get attached.

४८. योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।
सिद्धि-असिद्ध्योः समः भूत्वा समत्वम्‌ योगा उच्यते ॥

With firm disciplining perform your duties,
abandoning all attachments, Arjuna;
accomplishments and failures regarded alike :
equanimity is termed Yoga.

४९. दूरेण हि अवरम्‌ कर्म बुद्धियोगात्‌ धनञजय ।
बुद्धौ शरणम्‌ अन्विच्छ कृपणाः फलहेतवः ॥

By far lower are the bodily actions,
O Arjuna, than the discipline of  the intellect;
seek refuge in wisdom; for,
cursed are they that seek the fruits.

५०. बुद्धियुक्तः जहाति इह उभे सुकृत-दुष्कृते ।
तस्मात्‌ योगाय युज्यस्व योगः कर्मसु कौशलम्‌ ॥

Possessed by wisdom, discard here
actions both good and bad;
therefore for the sake of Yoga gear up,
skill in action issues from Yoga.

५१. कर्मजम्‌ बुद्धियुक्ताः हि फलम्‌त्यक्त्वा मनीषिणः ।
जन्म-बन्ध-विनिर्मुक्ताः पदम्‌ गच्छन्ति अनामयम्‌ ॥

Fruits issuing from actions,
the wise, in their wisdom, do not hanker after;
freed from the shackles of birth,
attain a state of flawlessness.

५२. यदा ते मोहकलिलम्‌ बुद्धिः व्यतितरिष्यति ।
तदा गन्तासि निर्वेदम्‌ श्रोतव्यस्य श्रुतस्य च ॥

When the mire of delusion,
your intellect crosses over,
then you attain a state of detachment
which it’s yet to be heard of  or is already heard of as well.

५३. श्रुतिवि-प्रतिपन्ना ते यदा स्थास्यति निःचला ।
समाधौ अचला बुद्धिः तदा योगम्‌ अवाप्स्यसि ॥

From the confusions of things heard,
when your intellect stabilises,
riveted in the Self you become,
then you attain equipoise.

अर्जुन उवाच
 ५४. स्थित-प्रज्ञस्य का भाषा समाधिस्थस्य केशव ।
स्थित-धीः किम्‌ प्रभाषते किम्‌ आसीत व्रजेत किम्‌ ॥

Arjuna spoke

 How be he described that dwells in the Consciousness,
he that’s unified with the Self, O Krishna;
what be the speech of him that’s poised,
how does he sit or walk himself ?

श्री भगवान उवाच

५५. प्रजहाति यदा कामान्‌ सर्वान्‌ पार्थ मनोगतान्‌ ।
आत्मनि एव आत्मना तुष्टः स्थितप्रज्ञः तदा उच्यते ॥

Sri Bhagavan spoke
When he casts off desires,
all of those that wander through the mind;
the being that’s just content with the indwelling Self,
his consciousness, O Arjuna, is said to be placid.

५६. दुःखेषु अनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीत-राग-भय-क्रोधः स्थितधीः मुनिः उच्यते ॥

In sorrow, whose mind is not perturbed;
in joy, who hankers not after pleasures;
freed of yearning, fear and anger,
a sage as this, is termed to be poised

५७. यः सर्वत्र अनभिस्नेहः तत्‌ तत्‌ प्राप्य शुभ-अशुभम्‌ ।
न अभिनन्द्ति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥

He that is everywhere sans attachment,
having received whatever – conducive or conflicting,
neither rejoices in nor complains of,
know his consciousness to be stable

५८. यदा संहरते च अयम्‌ कूर्मः अङ्गानि इव सर्वशः ।
इंद्रियाणि इन्द्रिय-अर्थेभ्यः तस्य प्रज्ञा प्रातिष्ठिता ॥

As the turtle draws its limbs
inwards from all sides; so he,
his senses from the sensuous;
know his consciousness to be stable.

५९. विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रस-वर्जम्‌ रसः अपि अस्य परम्‌ दृष्ट्वा निवर्तते ॥
From the sensuous he turns away,
the man who to abstinence has pledged;
the residue of pining persists, which too,
with the vision of the Supreme, vanishes.

६०. यततो हि अपि कौन्तेय पुरुषस्य विपश्चितः ।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभम्‌ मनः ॥
Even with persistence, O Arjuna,
the mind of a man of wisdom,
the turbulent senses do subjugate,
as if by a powerful force.

६१. तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।
वशे हि यस्य इन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥
Those with their senses restrained,
is entrenched steadfast in Me;
with those senses under his command,
know his consciousness to be stable.

६२. ध्यायतः विषयान्‌ पुंसः सङ्गः तेषु उपजायते ।
सङ्गात्‌ सञ्जायते कामः कामात्‌ क्रोधः अभिजायते ॥
As man becomes obsessed with the sensuous,
attachment to those issues forth;
attachment breeds desires,
from desires spring forth anger.

६३. क्रोधात्‌ भवति सम्मोहः सम्मोहात्‌ स्म्रिति-विभ्रमः ।
स्म्रिति-भ्रंशात्‌ बुद्धि-नाशः बुध्दिनाशात्‌ प्रणश्यति ॥
From anger ensues delusion,
and from delusion, an agitated mind;
an agitated mind leads to loss of reason,
from loss of reason, he perishes.

६४. राग-द्वेष‌-वियुक्तैः तु विषयान इन्द्रियैः चरन्‌ ।
आत्म-वश्यैः विधेय-आत्मा प्रसादम्‌ अधिगच्छति ॥
From cravings and repulsion set free,
though  the senses graze thru the sensuous,
the self controlled, with himself at his command,
towards absolute peace he moves.

६५. प्रसादे सर्व दुःखानाम् हानिः अस्य उपजायते ।
प्रसन्न-चेतसः हि आशु बुद्धिः परि-अवतिष्ठ्ते ॥
From tranquillity, loss occurs
of  his sorrows all;
and, through a cheerful mind
his reason rests in God soon.

६६. न अस्ति बुद्धिः अयुक्तस्य न च अयुक्तस्य भावना ।
न च अभावयतः शांतिः अशान्तस्य कुतः सुखम्‌ ॥
Reason dwells not in an agitated mind;
nor in it, clear vision;
sans vision, whither peace ?
sans peace, whither joy ?

६७. इंद्रियाणाम्‌ हि चरताम्‌ यत्‌ मनः अनु-विधीयते ।
तदस्य हरति प्रज्ञाम्‌ वायुः नावम्‌ इव अम्भसि ॥
Wandering amidst the sensuous,
with a mind thus submissive,
as to carry off his discrimination,
as the wind a boat on water.

६८. तस्मात्‌ यस्य महाबाहः निगृहीतानि सर्वशः ।
इन्द्रियाणि इन्द्रिय-अर्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता ॥
Therefore, he whose, O Mighty armed,
(the senses) is restrained from all sides,
the senses from the sensuous,
his consciousness is steady.

६९. या निशा सर्व-भूतानाम्‌ तस्याम्‌ जागर्ति संयमी ।
यस्याम्‌ जाग्रति भूतानि सा निशा पश्यतः मुनेः ॥
That which is night to all beings,
in that the disciplined keeps vigil;
that which arouses beings,
benighted a sage sees it to be.

७०. आपूर्यमाणम्‌ अचल-प्रतिष्ठम्‌
समुद्रम्‌ आपः प्रविश्यन्ति यद्वत्‌ ।
तद्वत्‌ कामा यम्‌ प्रविशन्ति सर्वे
सः शान्तिम्‌ आप्नोति न कामकामि ॥
Flooded from all sides, unperturbed stays the ocean,
with the rivers pouring forth from everywhere;
Him thus the desires buffet,
yet He attains peace not the lust monger.

७१. विहाय कामान्‌ यः सर्वान्‌-पुमान्‌ चरति ।
निः-मम: निः-अहङ्कारः सः शान्तिम्‌ अधिगच्छति ॥
Casting off desires,
he who moves about with detachment;
the man without egotism and vanity,
he, to peace, is ushered in.

७२. एषा ब्राह्मी स्थितिः पार्थ न एनाम्‌ प्राप्य विमुह्यति ।
स्थित्वा अस्याम्‌ अन्तकाले अपि ब्रह्म-निर्वाणम्‌ ऋच्छति ॥
This thus is the Brahmic State, Arjuna,
having realised which one is never deluded;
to this, unto the end, holding fast,
he sublimates into The Brahman.

साङ्ख्य योगो नाम

द्वितीयो अध्यायः

 

Saankhya literally means “relating to numbers”. Hence figuratively it means “rational” or “discriminative”. Hence Saankhya Philosophy can be interpreted as Logical Realism.