• ravilaa56@gmail.com
  • 9447296856

Chapter I

अर्जुन विषाद योगः

(for word meanings click here http://ravilaa.com/wp-admin/post.php?post=106&action=edit 1

धृतराष्ट्र उवाच :

1. धर्म क्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः,

मामकाः पण्डवैः च एव किम कुर्वत संजयः ॥

Dhritarashtra asks  :

In the arena of Dharma,

arrayed on the battlefield of Kurukshetra,

eager to fight, O Sanjaya,

mine as also Pandu’s, what be they upto ?

 

संजयः उवाच :

2. दृष्ट्वा तु पाण्डव आनीकम व्यूढ्म्‌ दुर्योधनः तदा,

आचार्यम उपासम्गम्य राजा वचनं अब्रवीत ॥

Sanjaya replies :

Having seen the contingents

of the Pandavas arrayed thus,

Dhuryodhana approached the Master

and his Lordship spoke these words :

 

3.पश्य एताम्‌ पाण्डु पुत्राणाम्‌ , आचार्य महतीम्‌ चमुम्‌ ।

व्यूढाम्‌ द्रुपद पुत्रेण तव शिष्येण धीमता ॥

“ Oh Master, behold these !

the mighty army of the sons of Paandu

and arrayed by the son of Drupada,

thine disciple brilliant;

 

4.अत्र शूर महेष्वासा भीम अर्जुन समा युधिः ,

युयुधानो विराटः च द्रुपदः च महारथः ॥

There, the valiant archers skilled,

of the likes of Bheema and Arjuna in warfare;

Yuyudhaana and Viraata and Drupada,

all  mighty charioteers;

 

5. धृष्टकेतुः च एकितानः काशि रजः च वीर्यवान्‌ ,

पुरुजित कुंति भोजः च शैब्यः च नरपुङवः ॥

Dhrishtaketu, Ekithana and Kasi Raja

Purujit, Kuntibhoja and Sybya,

all, the most courageous,

and, amongst men, the best.

 

6. युधामन्युः च विक्रांत उत्तमौजाः च वीर्यवान्‌ ,

सौभद्रा द्रौपदेयाः च सर्व एव महारथाः ॥

And, Yudhamanyu, the terrifying,

 Utthamauja, the valiant,

 the sons of Subhadra and Draupadi,

 all again charioteers mighty;  

 

7. अस्माकम्‌ तु विशिष्य ये तान्‌ निबोध द्विजोत्तम,

नायक मम सैन्यस्य संज्ञार्थ तान्‌ ब्रवीमि ते ॥

Know that, O Great Brahmin !

 ours too is distinguished,

 O the Commander of my army !

 I shall list them out for thee :

 

8. भवान्‌ भीष्मः च कर्णः च कृपः च समितिंञय,

अश्वथामा विकर्णः च सौमदत्तिः तथा एव च॥

             Yourselves, Bheeshma, Karna and Kripa

             all victorious in war;

            Aswaththama, Vikarna, Somadatta

            and all;

 

9. अन्ये च बहवः शूरा मदर्थे त्यक्त जीवितः ,

नाना शस्त्र प्रहरणाः सर्वे युद्ध विशारथाः॥

Others again, the valiant many,

 who lay their lives for me,

 varied are their skills in weaponry

 and, in battle, ever victorious;

 

10. अपर्याप्तम तद अस्माकम्‌ बलम्‌ भीष्माभि रक्षितम्‌

पर्याप्तम्‌ तु इदम एतेषाम्‌ बलम्‌ भीमाभि रक्षित्म्‌ ॥

Limitless our strength

guarded by Bheeshma,

but theirs guarded by Bheema

is just no match”.

 

11. अयनेषु च सर्वेषु यथा भागम्‌ अवस्थित,

भीष्मम्‌ एवाभि रक्षंतु भवंतः सर्व एव हि ॥

“Each one, in their places ,

 in each of their contingents be,

 be it upon each of you

 to safeguard Bheeshma alone ”.

 

12. तस्य सञ्ज्नयन हर्ष कुरु वृद्दः पितामह,

सिम्हनादम्‌ विनद्य उच्चौ शङ्खम्‌ दध्मौ प्रतापवान्‌॥

His fallen spirits to cheer up,

The Grandsire of  Kurus,

rendered aloud in leonine roar

the conch majestic.

 

13. ततः शङ्खाः च भेर्यः च पणव आनक गोमुखाः,

सहसा एव अभ्य हन्यंत स शब्दः तुमुलः अभवत्‌‌ ॥

Thereupon in unison

the conches and kettle-drums,

the tabors and the cow-horns

all blared forth in tremulous resonance ;

 

14. ततः श्वेतैः हयैः युक्ते महति स्यंदने स्थितौ,

माधवः पाण्डवः च एव दिव्यौ शंखौ प्रदध्मतुः ॥

On a magnificent chariot,

 yoked on to white horses,

behold ! Krishna and Arjuna,

who blew their divine conches :

 

15. पाञ्चजन्यम्‌ हृषीकेशो देवदत्तम्‌ धनञ्जयः ,

पौण्ड्रुम दध्मौ महाशंखम्‌  भीमकर्म वृकोदरः ॥

Krishna, the Panchajanyam,

Arjuna, the Devadatham; and

Bheema – the herculean performer–  

rendered the mighty conch Paundrum.

 

16. अनंतविजयम राजा कुंतीपुत्रो युधिष्टिरः,

नकुलः सहदेवः च सुघोषमणिपुष्पकौ ॥

The King and son of Kunthi,

Yudhishtara, the Ananthavijayam;

Nakula and Sahadeva,

the Sughoshamani and the Pushpaka.

 

17. काश्यः च परमेष्वासः शिखण्डि च महारथः ,

धृष्टद्युम्नो विराटः च सत्यकिः च अपराजितः ॥

Kasya, the King of Kasi, himself a great archer,

And, Sikhandi, the great charioteer,

Drishtadhyumna and Virata,

And Sathyaki, all invincible.

 

18. द्रुपदो द्रौपदेयाः च सर्वशः पृथ्वीपते,

सौभद्रः च महाबाहुः शंख़ान्‌ दध्मुः पृथक्‌ पृथक्‌ ॥

Drupada and the sons of Draupadi,

From all si es O Lord of the Earth !,

And the mighty armed son of Subhadra,

all rendered their respective conches.

 

19. स घोषो धर्त्तराष्ट्राणाम हृदयानि व्यदारयत्‌

नभः च पृथ्वीम च एव तुमुलो व्यनुनादयन ॥

The sound rent the hearts

 of Dhritarashtras’,

 And the sky and the earth

 reverberated in its echo.

 

20. अथ व्यवस्थितन्‌ दृष्ट्वा धार्तराष्ट्रान्‌ कपिध्वजः ,

प्रवृत्ते शस्त्रसम्पाते धनुः उद्यम्य पाण्डवः ॥

There, Arjuna beheld the sight

of the Dhritharashtras’

ready to shower their weaponry,

and the Pandava lifted his bow …

 

21. हृषीकेशम तदा वाक्यम्‌ इदम्‌ आह महीपते,

 And  to Krishna these words he spoke,

      O Lord of the Earth,

अर्जुनः उवाच

सेनयोः उभयोः मध्ये रथम्‌ स्थपयः मेः अच्युत,

“ Between the two armies, O Krishna,

place my chariot, …

 

22. यावद एतान निरीक्षे अहम्‌ योद्धुकामान्‌ अवस्थितान्‌ ,

कैः मया सह योद्धव्यम्‌ अस्मिन्‌ रण समुद्यमे ॥

that I may survey those

that are desirous of a war,

those that I am to fight with

as this battle proceeds,…

 

23. योत्स्यमानान्‌ अवेक्षे अहम्‌ याः एतेः अत्र समागताः ,

धातृराष्ट्रस्य दुर्बुद्धेः युद्धे प्रिय चिकीर्षवः ॥

those desirous of a war,

may I scan them that are assembled there,

through this battle to please,

the evil intent of the Dritharashtras’ ”.

 

सञ्ज्यः उवाच

24. एवम्‌ उक्तो हृषीकेशो गुडाकेशेन भारत ,

सेनयोः उभयोः मध्ये स्थापयित्वा रथोत्तमम्‌ ॥

Thus having been spoken to,

Krishna, O Bharata,

Between the two armies

placed the magnificent chariot,…

 

25. भीष्म द्रोण प्रमुखतः सर्वेषाम्‌ च महीक्षिताम्‌ ,

उवाच पार्थ पश्य एतान्‌ समवेतान कुरून‌ इति ॥

facing Bheeshma and Drona,

and all the great rulers,

and said “ O Arjuna, behlod !

these, the gathering of Kauravas”.

 

26. तत्र अपश्यत्‌ स्थितान्‌ पार्थः पितृन अथ पितामहान्‌ ,

आचार्यान्‌ मातुलान्‌ भ्रातृऋन्‌ पुत्रान्‌  पौत्रान्‌ सखीन्‌ तथा ॥

There positioned, Arjuna did see,

uncles and grandfathers and teachers,

uncles and brothers and sons and grandsons,

even, friends ! ,

 

27. श्वशुरान्‌ सुहृदः च एव सेनयोः उभयोः अपि ,

तान्‌ समीक्ष्य स कौंतेयः सर्वान्‌ बंधून्‌ अवस्थितान्‌ ॥

fathers-in-law and well-wishers too,

positioned in the two armies;

having surveyed them,

all his near and dear, Arjuna,

 

28. कृपय परया अविष्टो विषीदन इदम अब्रवीत्‌

by deep piety afflicted,

sorrowfully uttered  thus :

अर्जुन उवाच

दृष्ट्वा इमम स्वजनम्‌ कृष्ण युयुत्सम्‌ सम उपस्थितम्‌ ॥

having seen these, mine own,

all there geared up for war,

 

29. सीदंति मम गात्राणि मुख़म च परिशुष्यति ,

वेपथुः च शरीरे मे रोमहर्षः च जायते ॥

my limbs give way,

my mouth gets parched,

my whole being trembles

and the hair stands on its end;

 

30. ग़ाण्डीवम्‌ स्रम्सते हस्ताः त्वकः च एव परिदह्यते ,

न च शक्नोमि अवस्थातुम्‌ भ्रमति इव च मे मनः ॥

the Gandeevam slips off my hand,

my skin burns all over,

composure I cannot gather ,

and my mind’s in a dizzy.

 

31. निमित्तानि च पश्यामि विपरीतानि केशव ,

न च श्रेयः अनुपश्यामि हत्वा स्वजनम्‌ आहवे ॥

I see omens, Krishna,

that portend evil;

I see no greatness

slaying my dear ones in the battle.

 

32. न काङ्क्षते विजयम्‌ कृष्ण न च राज्यम्‌ सुखानि च ,

किम्‌ नो राज्येन गोविंद किं भोगैः जीवितेन वा ॥

I seek not victory, Krishna,

nor kingdoms nor happiness;

Krishna, to what avail the kingdom,

or the pleasures of life ?

 

33. येषाम अर्थे काङ्क्षितम नो राज्यम भोगाम्‌ सुखानि च ,

ते इमेः अवस्थिता युद्धे प्राणाम त्यक्त्व धनानि च ॥

They for whose sake that we seek

the kingdom, the pleasures and happiness,

there they stand for war,

forsaking their lives and wealth as well.

 

34. आचार्याः पितरः पुत्राः तथा एव च पितामहाः ,

मातुलाः श्वशुराः पौत्राः स्यालाः सम्बंधिनः तथा ॥

Teachers, fathers and sons,

grandfathers too,

uncles, fathers-in-law, grandsons,

brothers-in-law, the host of relatives too.

 

35. एतान्‌ न हंतुम इच्छामि घ्नतः अपि मदुसूदन ,

अपि त्रैलोक्य राज्यस्य हेतोः किम नु महीकृते ॥

I desire not to slay them;

Even if  I be slain, Krishna,

nay, not for dominion over the three worlds,

why then for this earth.

 

36. निहत्य धार्तराष्ट्राण नः का प्रीतिः स्यात जनार्द्न ,

पापम एव आश्रयेद अस्मान हत्वा एतान अततायिनः ॥

 Slaying the Dritharashtras,

what pleasure comes by us, O Krishna ?

The burden of sin we bear,

killing these  grave criminals .

 

37. तस्मात न अर्हा वयम्‌ हंतुम्‌ धार्त्राष्ट्राण स्व बांधवान्‌,

स्वजनम्‌हि कथम हत्वा सुखिनः स्याम माधव ॥

Therefore does it behove us O Krishna!,

 behove us to kill the Dritharasthtras – our own ?

Wherefrom Krishna, happiness,

when we slay our near and dear ?

 

38. यद्यपि एते न पश्यंति लोभ उपहत चेतस ,

कुलक्षय कृतम दोषम मित्र द्रोहे च पातकम्‌ ॥

If with minds consumed by greed,

they perceive not the crime,

in destroying families,

and harming friends.

 

39. कथम न ज्ञेयम्‌ अस्माभिःपापात अस्मात निवर्तितुम,

कुलक्षय कृतम्‌ दोषम प्रपश्यद्भिः जनार्दन ॥

Shouldn’t we, O Krishna,  ponder ?

 from such crime to refrain,

well aware of the sin we commit :

weakening the family ties ?      

 

40. कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ,

धर्मेनष्टे कुलम कृस्त्नम्‌ अधर्मः अभिभवति उत ॥

With weakening of family bonds,

 the enduring  values perish, 

with values thus lost,

unscrupulousness prevails.

 

41. अधर्मा अभिभावात कृष्ण प्रदुष्यंति कुलस्त्रियः,

स्त्रीषु दुष्टासु वार्ष्नेय जायते वर्णसङ्करः ॥

As unscrupulousness reigns, Krishna,

the women folk to adultery yield,

such failings of women,

does contaminate the breed.

 

42. सङ्करो नरकाय एव कुलघ्नानाम्‌ कुलस्य च ,

पतंति पितरो हि एषाम्‌ लुप्तपिण्डः उदकक्रियाः ॥

With cultural mix-up,  hell-ward bound

is the destroyer of family ties;

their forefathers to decadence fall,

with requiescat feedings none to offer.

 

43. दोषैः एतैः कुलघ्नानाम्‌ वर्णसंकरा कारकैः ,

उत्साद्यंते जातिधर्माः कुलधर्माः च शाश्वताः ॥

The crime of  family break-ups,

cause the mix up of cultures pure,

uprooted are the societal values,

enduring family values too.

 

44. उत्सन्न कुलधर्माणाम्‌ मनुष्याणाम्‌ जनार्दन ,

नरके अनियतम्‌ वासो भवति इति अनुशुश्रुम ॥

With family ties torn asunder,

of mankind, O Krishna,

“ for ever we dwell in hell”

is what we have heard.

 

45. अहो बत महत्पापम्‌ कर्तुम्‌ व्यवसिता वयम्‌ ,

यत राज्य सुख लोभेन हंतुम स्व्वजनम्‌ उद्यताः ॥

Pity! we engage thus,

in crimes as grave as this,

in greed for empires and happiness,

we rise to kill our kin.

 

46. यदि माम अप्रतीकारम्‌ अशस्त्रम्‌ शस्त्र पाणयः ,

धार्तराष्ट्रा रणे हन्युः तत मे क्षेमतरम्‌ भवेत्‌ ॥

If unresisting and unarmed,

I be slain in this battle,

at the hands of the armed Dritharashtras,

to me a blessing that shall be.

 

सञ्जय उवाच

 47. एवम उक्त्वा अर्जुनः सङ्ख्ये रथ उपस्थ उपविशत्‌ ,

विसृज्य सशरम्‌ चापम्‌ शोका सम्विग्न मानसः ॥

 Thus having spoken on the battlefront,

Arjuna, with a sorrow laden mind,

discarded with his bow, the arrows too,

and, onto the chariot seat he slumped.

 

ऊँ तत सत इति श्रीमत भगवत गीतासु उपनिषत्सु ब्रह्म विद्यायां योगशास्त्रे

श्रीकृष्ण अर्जुन संवादे अर्जुन विषाद योगो नाम प्रथमो अध्यायः ॥

 Om, thus that essence, pure and divine,

in the song of the Upanishads,

on the Science of Brahman,

on the applications of Yoga,

in this dialogue between Krishna and Arjuna,

concludes the first chapter entitled :

“  Arjuna’s Dilemma ”.

 

 

 

**********